Samskrita Bharati


Гео и язык канала: Индия, Хинди
Категория: Лингвистика


'संस्कृतं सर्वत्र, संस्कृतं सर्वेषाम्' एतदर्थं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्।
https://samskritabharati.in

Связанные каналы  |  Похожие каналы

Гео и язык канала
Индия, Хинди
Категория
Лингвистика
Статистика
Фильтр публикаций




Видео недоступно для предпросмотра
Смотреть в Telegram




Видео недоступно для предпросмотра
Смотреть в Telegram




आम्बेडकरजयन्ती 🙏

वन्दनीय-डॉ. आम्बेडकरमहोदयेन संविधानसभायां संस्कृतस्य समर्थनं कृतम्। तद्विषये वार्तापत्रेषु आगता: वार्ता:। महोदयस्य अपूर्णं स्वप्नं वयं साकारीकुर्म:।






संस्कृतवार्ता।

*नववर्षशोभायात्रायां सहभागाः।*
*आहत्य-सहभागिनः*- ३००+ जना:
🚩क्रोधिनामसंवत्सरस्य चैत्रशुक्लप्रतिपद् तिथौ ठाणेजनपदे कळवा, ठाणे-पूर्व, नौपाडा, वागळे-इस्टेट, पोखरण, कोलशेत, ब्रह्माण्ड इत्यादिषु सप्तषु स्थानेषु नूतनवर्षस्य शोभायात्रासु संस्कृतभारतीपक्षतः सोत्साहं सहभागः स्वीकृतः। संस्कृतभारतीकार्यवर्धनाय वर्षारंभे एव प्रचारप्रसाराय उत्तमः अवसरः इति कल्पयित्वा जनपदे कार्यविस्ताराय शोभायात्रायां बहुत्र सहभागाय योजना कृता आसीत्।

.
.
.
#samskrit4all #संस्कृत #Sanskrit #जयतु_संस्कृतम्_जयतु_भारतम्




मतदानं देशीयं कर्तव्यम् ।


Видео недоступно для предпросмотра
Смотреть в Telegram


सरलं संस्कृतम्।
.
.
.
#samskrit4all #samskritweek23
#संस्कृत #Sanskrit #Samskrit #Knowledge #Sanskrit4Youth #ज्ञानभाषा #संस्कृतवार्ताः #वार्तावली #Sayyestosanskrit #भाषाप्रवेशः #जयतु_संस्कृतम्_जयतु_भारतम्




अद्य गुजरातसौराष्ट्रप्रान्तयोः कर्णावत्यां डॉ. हेडगेवारभवने कार्यकर्तॄणां शिबिरकौशलवर्धनार्थं दिनद्वयात्मकस्य विशिष्टस्य शिबिरबिन्दुविमर्शवर्गस्य शुभारम्भः सञ्जातः। तत्र मार्गदर्शनार्थम् अ. भा. सहप्रशिक्षणप्रमुखः डॉ. सचिनकठाळेमहोदयः समागतः अथ च ५० अधिकाः कार्यकर्तारः समुपस्थिताः आसन्।




Видео недоступно для предпросмотра
Смотреть в Telegram




अस्माकं संस्कृतभारत्याः संयुक्ततमिल्नाडुप्रान्तस्य (उत्तरदक्षिणतमिल्नाडु) दिनद्वयात्मकी (०६.०४.२०२४ & ०७.०४.२०२४) *प्रान्तसमीक्षायोजनागोष्ठी-२०२४* वैभवेन आरब्धा। उद्घाटनसत्रे अखिलभारतमन्त्री श्री. नन्दकुमारमहोदयः, दक्षिणक्षेत्रमन्त्री श्री. हरीन्द्रमहोदयः, दक्षिणतमिल्नाडुप्रान्तस्य अध्यक्षा श्रीमती. पद्मलक्ष्मीमाता च भागम् ऊढवन्तः। सप्तत्यधिक-उत्तरदायित्ववन्तः कार्यकर्तारः भागं गृहीतवन्तः।



Показано 20 последних публикаций.