Samskrita Bharati


Гео и язык канала: Индия, Хинди
Категория: Лингвистика


'संस्कृतं सर्वत्र, संस्कृतं सर्वेषाम्' एतदर्थं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्।
https://samskritabharati.in

Связанные каналы  |  Похожие каналы

Гео и язык канала
Индия, Хинди
Категория
Лингвистика
Статистика
Фильтр публикаций


सम्भाषणसन्देशस्य तन्त्रांशः लोकार्पितः।
उत्कले भुवनेश्वरे संस्कृतभारत्याः अ.भा.समीक्षायोजनागोष्ठ्यां ९ फेब्रवरी २०२५ तमे दिनाङ्के सम्भाषणसन्देशस्य App मान्येन अध्यक्षेण गोपबन्धुमिश्रमहोदयेन लोकाय अर्पितम्।
QR code scan कृत्वा वयं तत् App प्राप्तुं शक्नुमः।

https://play.google.com/store/apps/details?id=in.jethat.sambhashansandesh


संस्कृतभारत्याः अ.भा.समीक्षायोजनागोष्ठी उत्कले भुवनेश्वरे आरब्धा। विभिन्नेभ्यः प्रान्तेभ्यः उपनवशताः कार्यकर्तारः उपस्थिताः । उद्घाटनकार्यक्रमे अ.भा.अध्यक्षः प्रा. गोपबन्धुमिश्रः, महामन्त्री सत्यनारायणभट्टः, उत्कलप्रान्ताध्यक्षः आयुष्मन्तषडङ्गी च उपस्थिताः आसन्। गोष्ठ्याः सर्वा व्यवस्था न्यासिनः दिलीपखण्डेलवालवर्यस्य गृहे कृता इति विशेषः।






संस्कृतकथाः श्रूयन्ताम्...
संस्कृतमित्राणि !
सहर्षम् उद्घोष्यते यत् अधुना “बालमोदिनी”-नाम्ना प्रतिदिनम् एका कथा विभिन्नस्रोतस्सु श्रोतुम् उपलभ्यन्ते। सानन्दं शृण्वन्तु। अन्यान् अपि श्रावयन्तु। Subscribe, Like, Share च कर्तुं मा विस्मरन्तु। कथास्थानानि ज्ञातुम् एतत् उपयुज्यताम् ...

Hi Sanskrit friends!
You can now listen to a new children story a day on different platforms under “Balamodini”.
Listen and tell others. Don’t forget to Subscribe, Like and share. Scan a QR code to get the list.

https://sambhashanasandesha.in/podcast


अन्ताराष्ट्रीयः संस्कृतलघुचलच्चित्रमहोत्सवः २०२५ 📽️

International Samskrita Short Film Festival 📽️ 2025


Видео недоступно для предпросмотра
Смотреть в Telegram
अद्याऽस्माकं गौरवदिनम् अस्ति यत् भारतीयसंविधानदिने ७५वर्षाणां सम्पूर्तिरूपे अमृतकाले संस्कृतेन अनूदितस्य भारतीयसंविधानस्य राष्ट्रपतिमहोदयया अनावरणं कृतम्।


सम्भाषणसन्देशपत्रिकायाः विषये वार्तावल्यां प्रकाशितं वृत्तम् - https://youtu.be/Dh3eRt64mOc?t=319
पत्रिकायाः अन्यानि विवरणानि ज्ञातुं जालपुटः - sambhashanasandesha.in


संस्कृतं सर्वत्र, संस्कृतं सर्वेषाम्।


Видео недоступно для предпросмотра
Смотреть в Telegram
मनोबोधः - मनाचे श्लोक..




Видео недоступно для предпросмотра
Смотреть в Telegram


मनोबोधः - मनाचे श्लोक..


⏰📣📢 Hurry up❗
Only the last 7 days are remaining to apply for Samskrita Short film📽️  & reels📱competition.

🗓️Last date for submission: 5th November 2024


शीघ्रं कुर्वन्तु❗
संस्कृतलघुचलचित्रम् 📽️ तथा रील्स📱प्रतियोगितायाम् आवेदनं कर्तुं केवलं ७ दिवसाः एव अवशिष्टाः सन्ति।

🗓️अन्तिमदिनम् - ५ नवम्बर २०२४

🌐🔗 https://samskritabharati.in/International_Samskrit_Short_Film_Festival


#sanskrit #ISSFF2025 #Reels #shortsvideos #shortfilm #youtubeshorts #reelschallenge #Sanskrit4Youth #filmfestival


Видео недоступно для предпросмотра
Смотреть в Telegram
मनोबोधः - मनाचे श्लोक..


संस्कृतभारत्याः प्रचारप्रमुखाणाम् दिनद्वयात्मकः (१९-२० अक्टूबर २०२४) अ.भा.अभ्यासवर्गः इन्दौरमहानगरे सम्पन्नः। अष्टादशप्रान्तेभ्यः विंशत्यधिकाः कार्यकर्तारः प्रतिनिधित्वेन उपस्थिताः आसन्।

मार्गदर्शनार्थं रा. स्व. संघस्य अ.भा. सहप्रचारप्रमुखः मा.प्रदीपजोशीमहोदयः, केन्द्रीयसोशलमीडियागणसदस्यः श्रीप्रणवपैठणकरमहोदयः, मालवाप्रान्तस्य प्रचारप्रमुखः श्रीजयशङ्करशर्ममहोदयः, संस्कृतभारत्याः अ.भा.प्रशिक्षणप्रमुखः श्रीराममहोदयः,
अ.भा.प्रचारप्रमुखः डॉ. सचिनकठाले,
केन्द्रीयप्रचारगणसदस्यः डॉ. आनन्दपण्ड्या
इत्यादयः आसन्।

उद्धाटनसत्रे मध्यक्षेत्रसंयोजकः श्रीभरतबैरागीवर्य: उपस्थितः आसीत् तथा च समापनसत्रे पूर्वराज्यमन्त्री (म.प्र.) डॉ. योगेन्द्रमहन्त:, भारतीयज्ञानपरम्परायाः राष्ट्रियसंयोजकः प्रो.गण्टिसूर्यनारायणमूर्तिः इत्येतयोः सान्निध्यं प्राप्तम्।


वाल्मीकिजयन्त्युत्सवस्य हार्दाः शुभाशयाः।


Видео недоступно для предпросмотра
Смотреть в Telegram
मनोबोधः - मनाचे श्लोक..



Показано 19 последних публикаций.