संस्कृत संवादः । Sanskrit Samvadah


Kanal geosi va tili: Hindiston, Hindcha


Largest Online Sanskrit Network
Network
https://t.me/samvadah/11287
Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Связанные каналы  |  Похожие каналы

Kanal geosi va tili
Hindiston, Hindcha
Statistika
Postlar filtri


@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः आयव्ययपत्रम्
🗓०६/०२/२०२५ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं पत्रस्य विवरणं करणीयम् इत्येतं विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_


#hasya


कुम्भत्रिवेणीस्तोत्रम्

त्रैलोक्यस्यैकसारः पतितजनगणस्वान्तभारापहारः
पाथोधेः पूर्तिकारः सगरसुतसमुद्धारलीलाप्रसारः।
रूपेणोत्क्रान्तमारः सकलभववनातङ्कदावप्रहारः
स्फीतोत्तुङ्गोर्मिहारः प्रवहति जगतां भूतये गाङ्गधारः॥१॥

अम्भोधेरनुहारिणी प्रणमतां पापौघसंहारिणी
भोगानामुपहारिणी निरवधिश्रेयःसमाहारिणी।
आपद्भीत्यपहारिणी निपतितश्रेणीसमुद्धारिणी
शौरेश्चित्तविहारिणी रविसुता जीयान्मनोहारिणी॥२॥

शब्दब्रह्ममयीं सुधारसमयीमोङ्कारवीचीमयीं
छन्दोगानमयीं कलागुणमयीं वेदान्तचिन्तामयीम्।
काव्यानन्दमयीं नवारुणरजःस्रोतस्विनीं चिन्मयीं
नित्यं नौमि सरस्वतीं द्रवमयीं देवीं स्वयं वाङ्मयीम्॥३॥

ज्ञानारुणोदकवती च सरस्वतीयं
कृष्णा सुकर्मतटिनी च कलिन्दकन्या।
चारित्र्यशुक्लसलिला विबुधापगा च
स्नानाय ते भवतु मानस! सङ्गमेऽस्मिन्॥४॥

कुम्भोत्सवे जयति सत्यसनातनस्य
धर्मस्य या जलमयी भुवने पताका।
सा तीर्थराजतटिनी विशदा त्रिवेणी
स्नानाय ते भवतु मानस! सङ्गमेऽस्मिन्॥५॥

आबालवृद्धजनसङ्कुलकूलवेणी
कुम्भच्युतामृतपृषत्कणसिक्तवेणी।
तीर्थाधिपे परमहंसविलासवेणी
स्नानाय ते भवतु मानस! सङ्गमेऽस्मिन्॥६॥

सत्सम्प्रदायमठमन्दिरपालकानां
निर्धूतमोहमनसां महतां गुरूणाम्।
पादाब्जरेणुपरिपूततरङ्गवेणी
स्नानाय ते भवतु मानस! सङ्गमेऽस्मिन्॥७॥

कुम्भे त्रिवेणि! तव तीरसमाश्रितेन
लब्धं मया सुखशतं त्वयि मज्जनेन।
निर्याणकालमनुचिन्त्य ततोऽधुना मे
नीरं पुनः स्रवति नेत्रयुगात् त्वदीयम्॥८॥

कुम्भे त्रिवेणि! तव तोयकणस्य सङ्गात्
सर्वाघपाशरहितोऽपि सुशङ्कितोऽस्मि।
एकं क्षमस्व दुरितं तु ममावशिष्टं -
स्पृष्टो हि यत् पदतलेन तव प्रवाहः॥९॥

यदि स्नातं मनो ज्ञानकर्मचारित्र्यसङ्गमे।
सुफलं ते तदा पुण्यं त्रिवेणीतीर्थमज्जनम्॥१०॥

इति कुशाग्रानिकेतः।


#Celebrating_Sanskrit


१। जनाः सभागारं गच्छन्ति।
• People go to the assembly hall.
• लोग सभा भवन जाते हैं।

२। मधुवने का नृत्यति।
• Who dances in Madhuvana?
• मधुवन में कौन नाचती है।

३। पितृव्या पुण्यनगरे वसति स्म।
• My Aunt (paternal) used to live in Pune.
• मेरी चाची पुणे में रहती थी।

४। भगवन् किं नरके बहुजनसम्मर्दो वर्तते।
• O Lord, is there much crowd in hell?
• हे भगवन्, क्या नरक में बहुत भीड़ चल रहा है?

५। अत्रागत्य वद अम्ब।
• Come here and speak, Mom!
• यहाँ आकर बोलो, माँ।

६। तव हि गीतं शृणोमि केवलम्।
• I only hear your song.
• मैं केवल तुम्हारा गीत सुनता हूँ।

७। प्रतिदिनं दुःखानि एव वर्द्धन्ते मम।
• Only my sorrows are increasing day by day.
• मेरे दुःख ही बढ़ते जाते हैं प्रतिदिन।

८। मम पितामहस्य चित्रम् अधोमुखं केन कृतम्।
• Who has made my grandfather's picture upside down?
• मेरे दादाजी की तस्वीर को उल्टा किसने कर दिया?

९। माखनलालो हिन्दीकविरासीत्।
• Makhanlal was a Hindi poet.
• माखनलाल एक हिंदी कवि थे।

१०। ब्रह्मणा कुबेरो धनेश्वरो नियुक्तः।
• Kubera was appointed as the lord of wealth by Brahma.
• कुबेर ब्रह्मा द्वारा धन के स्वामी नियुक्त किए गए थे।

#vakyabhyas @samvadah


द्विशब्दस्य कति वचनानि प्रवर्तन्ते।
So‘rovnoma
  •   एकम्
  •   द्वे
  •   त्रीणि
  •   शून्यम्
23 ta ovoz


🌿 नहि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते।
पानादर्थश्च कामश्च धर्मश्च परिहीयन्ते॥

🌞 धर्मार्थसिद्ध्यर्थं मद्यस्य पानमेवं नहि प्रशस्यते न स्तूयते। अर्थो धनञ्च कामश्च धर्मश्च मद्यस्य पानात् परिहीयन्ते नश्यन्ते

🌷धर्म और सम्पत्ति को साधने के लिए इस प्रकार मदिरा पीना अच्छा नहीं माना जाता। सम्पत्ति, अभिलाषा और धर्म मदिरा पीने से सब छूट जाते हैं।

🌹 It is not commendable to drink like this as for pursuing Dharma and wealth. Wealth, desire and Dharma are all lost due to drinking.

📍वाल्मीकिरामायणम् । ४।३३।४६॥ 

#Subhashitam @Samvadah






#VedicChanting


@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः वाक्याभ्यासः
🗓०५/०२/२०२५ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं दत्तेषु शब्देषु वाक्यानि वदितव्यानि इत्येतं विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_


त्रयः पुरुषाः कस्मिंश्चित् निर्जने द्वीपे 🏝 नौकाघातात् क्षिप्ता अभवन् । किंकर्तव्यतामूढाः ते ईश्वरं प्रार्थयामासुः । 🙏🏼

काले गते कश्चन दिव्यरूपधारी पुरुषः प्रत्यक्षः अभूत् ।

स तानवदत्। भोः ईश्वरेण प्रेषितोऽहम्। प्रीतोऽस्मि एकैक एकं वरं वृणीताम् इति । ✋🏻

प्रथमोऽवदत्। देवो मां मद्गृहं 🏡 प्रहिणोतु इति ।
तथैव अभवत् । द्वितीयोऽपि तथैव स्वगृहमगच्छत् । देवेन पृष्टः तृतीयः स्मितवदनः 😊 अवदत्। देव अहमेकाकी अस्मि । अत्र मम मित्रयोः पुनरागमनं वाञ्छामि इति ।🙃

हन्त ते मित्रे पुनरागते। 🤣

~ जी एस् एस् मूर्तिः

#hasya 😂🤣


रुग्णः वेदनाम् असहत्। किं पदं दुष्टमस्ति।
So‘rovnoma
  •   रुग्णः
  •   वेदनाम्
  •   असहत्
  •   सर्वाणि सम्यक्
11 ta ovoz


१। महाकाल उज्जयिनीनगरे प्रतिष्ठितः।
• Mahakala is established in the city of Ujjain.
• महाकाल उज्जैन नगर में प्रतिष्ठित हैं।

२। अद्य मम भगिन्या वाग्दानम् अभूत्।
• Today, my sister was engaged.
• आज मेरी बहन की मँगनी हुई।

३। तेषां हृत्सु लज्जैव नास्ति।
• There is no shame in their hearts.
• उनके हृदय में लज्जा है ही नहीं।

४। अयं बालकः किं कर्तुं प्रयतते।
• What is this child trying to do?
• यह बच्चा क्या करने का यत्न करता है?

५। वायुप्रदूषणं सर्वाधिकं प्राणघातकम्।
• Air pollution is the most life-threatening.
• वायु प्रदूषण सबसे अधिक जानलेवा है।

६। तत् पक्षी तृणं मृगयते।
• That bird is searching for straw.
• वह पंछी तिनका ढूँढता है।

७। अयं मृगो मम नास्ति।
• This animal is not mine.
• यह पशु मेरा नहीं है।

८। ज्ञानरूपिणं हस्तिनम् आरोहेत।
• (You all) ought to ascend the elephant of wisdom.
• (आपलोग) ज्ञानरूपी हाथी चढिए।

९। किं वङ्गजा मूलकर्म कुर्वन्ति।
• Do the Bengalis perform black magic?
• बंगाली लोग टोना-टोटका करते हैं क्या।

१०। राजकुमारं यो हासयेत् स धनवान् भवेत्।
• Whoever makes the prince laugh will become wealthy.
• जो राजकुमार को हंसाएगा, वह धनवान हो जायेगा।

#vakyabhyas @samvadah




🌿 ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ।
ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः॥

🌞 ज्येष्ठो भ्राता कुलं वर्धयति पुनर्वा विनाशयति। ज्येष्ठो लोके पूज्यतमस्तथा सद्भिः सज्जनैरगर्हितः अनिन्द्यः प्रवर्तते

🌷 सबसे बड़ा भाई कुल को बढाता है या फिर नष्ट करता है। सबसे बड़ा भाई संसार से सर्वाधिक पूजनीय है (और वह) सज्जनों द्वारा निन्दा नहीं किया जाता।

🌹 The eldest brother expands or destroys the clan. The eldest brother is the most revered in the world (and he) is not reviled by the gentlemen.

📍मनुस्मृतिः । ९।१०९॥  #Subhashitam


#VedicChanting


विज्ञानी शब्दस्य प्रातिपदिकं किं भवेत्।
So‘rovnoma
  •   विज्ञानिन्
  •   विज्ञानी
  •   विज्ञानिनी
  •   विज्ञानिन
11 ta ovoz


शतकोटियुगपूर्वं कश्चिन्मत्स्यो 🐟 धीवरस्य जाले 🕸 बबन्धे। तदा स भार्य्यापुत्रादिविहीनो 😞 मृत्युभयाङ्क्रातो 😰 मानवान् शशाप।🤬 यत् कालान्तरे यूयं सर्वेऽपि अतिविशालजाले बन्द्धारः। 😤

दृश्यताम् अधुना वयं सर्वे अन्तर्जालमध्ये 🤳 कथं बद्धाः॥ 🥲🤪

#hasya 😂🤣


१। पुत्रो म्रियमाणाया मातुः कर्णे नारायणेति वदति।
• The son says, ‘Narayana’ in the ear of the dying mother.
• बेटा मरती हुई माँ के कान में नारायण कहता है।

२। तस्या नासिकां दृष्ट्वा अन्या नासिका न रोचते।
• Seeing her nose, no other nose is pleasing.
• उसकी नाक को देखकर कोई और नाक पसंद नहीं आती।

३। बालकः अश्वत्थामा गोधूमरसं दुग्धं मन्यते।
• Baby Ashwatthama thinks the solution of wheat powder is milk.
• बालक अश्वत्थामा आटे के पानी का दूध समझता है।

४। हन्त अधुनाऽपि मार्गः शेषः।
• Alas! Even now the path remains.
• हह् अभी भी रास्ता बचा है।

५। राजानं दृष्ट्वा हरिणी पलाय्यते।
• The doe flees upon seeing the king.
• हिरणी राजा को देखकर भाग जाती है।

६। किं तस्य गृहे विद्युद् अपि नास्ति।
• Is there not even electricity in his house?
• क्या उसके घर में बिजली भी नहीं है?

७। अद्य अहं चीनदेशीयं खादामि।
• Today, I eat Chinese food.
• आज मैं चीनी भोजन खाता हूँ।

८। तव मातुः कति भगिन्यः सन्ति।
• How many sisters does your mother have?
• तुम्हारी माँ की कितनी बहनें हैं?

९। नागपुरे सम्मेलनं भवति।
• A conference is taking place in Nagpur.
• नागपुर में एक सम्मेलन हो रहा है।

१०। तौ नकुलसर्पम् इव व्यवहरतः।
• Those two behave like a mongoose and a snake.
• वे दोनों नेवले और साँ की भांति करते हैं।

#vakyabhyas @samvadah



20 ta oxirgi post ko‘rsatilgan.