संस्कृतभारत्याः प्रचारप्रमुखाणाम् दिनद्वयात्मकः (१९-२० अक्टूबर २०२४) अ.भा.अभ्यासवर्गः इन्दौरमहानगरे सम्पन्नः। अष्टादशप्रान्तेभ्यः विंशत्यधिकाः कार्यकर्तारः प्रतिनिधित्वेन उपस्थिताः आसन्।
मार्गदर्शनार्थं रा. स्व. संघस्य अ.भा. सहप्रचारप्रमुखः मा.प्रदीपजोशीमहोदयः, केन्द्रीयसोशलमीडियागणसदस्यः श्रीप्रणवपैठणकरमहोदयः, मालवाप्रान्तस्य प्रचारप्रमुखः श्रीजयशङ्करशर्ममहोदयः, संस्कृतभारत्याः अ.भा.प्रशिक्षणप्रमुखः श्रीराममहोदयः,
अ.भा.प्रचारप्रमुखः डॉ. सचिनकठाले,
केन्द्रीयप्रचारगणसदस्यः डॉ. आनन्दपण्ड्या
इत्यादयः आसन्।
उद्धाटनसत्रे मध्यक्षेत्रसंयोजकः श्रीभरतबैरागीवर्य: उपस्थितः आसीत् तथा च समापनसत्रे पूर्वराज्यमन्त्री (म.प्र.) डॉ. योगेन्द्रमहन्त:, भारतीयज्ञानपरम्परायाः राष्ट्रियसंयोजकः प्रो.गण्टिसूर्यनारायणमूर्तिः इत्येतयोः सान्निध्यं प्राप्तम्।
मार्गदर्शनार्थं रा. स्व. संघस्य अ.भा. सहप्रचारप्रमुखः मा.प्रदीपजोशीमहोदयः, केन्द्रीयसोशलमीडियागणसदस्यः श्रीप्रणवपैठणकरमहोदयः, मालवाप्रान्तस्य प्रचारप्रमुखः श्रीजयशङ्करशर्ममहोदयः, संस्कृतभारत्याः अ.भा.प्रशिक्षणप्रमुखः श्रीराममहोदयः,
अ.भा.प्रचारप्रमुखः डॉ. सचिनकठाले,
केन्द्रीयप्रचारगणसदस्यः डॉ. आनन्दपण्ड्या
इत्यादयः आसन्।
उद्धाटनसत्रे मध्यक्षेत्रसंयोजकः श्रीभरतबैरागीवर्य: उपस्थितः आसीत् तथा च समापनसत्रे पूर्वराज्यमन्त्री (म.प्र.) डॉ. योगेन्द्रमहन्त:, भारतीयज्ञानपरम्परायाः राष्ट्रियसंयोजकः प्रो.गण्टिसूर्यनारायणमूर्तिः इत्येतयोः सान्निध्यं प्राप्तम्।